Shri Shakambhari Panchakam With Lyrics | श्री शाकंभरी पञ्चकम् | Devotional Songs | Rajshri Soul

  • 2 years ago
Shri Shakambhari Panchakam is in Sanskrit. It is a beautiful creation of P.p. Adi Shankaracharya. It is a praise of Goddess Shakambhari. Acharya is praising and requesting Goddess to protect him from the BhavSagar. Benefits: Any devotee who recites this Panchakam every day all his difficulties are vanished by the blessings of the Goddess. He also has a long happy healthy, wealthy and successful and peaceful life.

श्री शाकंभरी पञ्चकम्
श्रीवल्लभसोदरी श्रितजनश्र्चिद्दायिनी श्रीमती ।
श्रीकंठार्धशरीरगा श्रुतिलसन्माणिक्यताटंकका ॥
श्रीचक्रांतरवासिनी श्रुतिशिरः सिद्धान्तमार्गप्रिया ।
श्रीवाणी गिरिजात्मिका भगवती शाकंभरी पातु माम् ॥ १ ॥
शान्ता शारदचन्द्रसुन्दरमुखी शाल्यन्नभोज्यप्रिया ।
शाकैः पालितविष्टपा शतदृशा शाकोल्लसद्विग्रहा ॥
श्यामांगी शरणागतार्तिशमनी शक्रादिभिः शंसिता ।
शंकर्यष्टफलप्रदा भगवती शाकंभरी पातु माम् ॥ २ ॥
कंजाक्षी कलशी भवादिविनुता कात्यायनी कामदा ।
कल्याणी कमलालया करकृतां भोजासिखेटाभया ॥
कादंवासवमोदिनी कुचलसत्काश्मीरजालेपना ।
कस्तुरीतिलकांचिता भगवती शाकंभरी पातु माम् ॥ ३ ॥
भक्तानन्दविधायिनी भवभयप्रध्वंसिनी भैरवी ।
भर्मालंकृतिभासुरा भुवनभीकृद् दुर्गदर्पापहा ॥
भूभृन्नायकनंदिनी भुवनसूर्भास्यत्परः कोटिभा ।
भौमानंद विहारिणी भगवती शाकंभरी पातु माम् ॥ ४ ॥
रीताम्नायशिखासु रक्तदशना राजीवपत्रेक्षणा ।
राकाराजकरावदातहसिता राकेन्दुबिंबस्थिता ॥
रुद्राणी रजनीकरार्भकलसन्मौली रजोरुपिणी ।
रक्षः शिक्षणदीक्षिता भगवती शाकंभरी पातु माम् ॥ ५ ॥
श्लोकानामिह पञ्चकं पठति यः स्तोत्रात्मकं शर्मदं ।
सर्वापत्तिविनाशकं प्रतिदिनं भक्त्या त्रिसंध्यं नरः ॥
आयुःपूर्णमपारमर्थममलां कीर्ति प्रजामक्षयां ।
शाकंभर्यनुकंपया स लभते विद्यां च विश्र्वार्थकाम् ॥ ६ ॥
॥ इति श्रीमतच्छंकराचार्यविरचितं शाकंभरीपंचकं संपूर्णम् ॥

Recommended