Ratri Suktam by Vaibhavi S Shete | Durga Maa Stotra

  • 8 years ago
Ratri Suktam is a Durga Maa Stotra in Sanskrit. We recite this stotra and then we perform SaptaShati Patha. Listen to Ratri Suktam in the beautiful voice of Vaibhavi S Shete.

Ratri Suktam Suktam is from Rig Veda. The Rig Veda is accorded primacy among the four Vedas. So it is possibly the first hymn or prayer to the eternal Divine Mother Kali revealed in the Vedas for the benefit of all mankind. Darkness of the night can be an enemy; it is also symbolic of ignorance. Ratri Suktam invokes Devi for removing Avidya-ignorance and inner nocturnal enemies such as sleeplessness, lust etc. Ratri in the Rig Veda Samhita 10.127 is one and the same Supreme Absolute Brahman in the Tantras from Devi Mahatmyam

Song Credits:
Song: Ratrisuktam
Album: Akhillam Madhuram
Singer: Vaibhavi S Shete
Music Director: Surendra Akolkar
Lyrics: Traditional
Language: Sanskrit

ॐ विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम् ।
निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः
त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका ।
सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता
अर्धमात्रास्थिता नित्या यानुच्चार्या विशेषतः ।
त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा
त्वयैतद्धार्यते विश्वं त्वयैतत् सृज्यते जगत् ।
त्वयैतत् पाल्यते देवि ! त्वमत्स्यन्ते च सर्वदा
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये
विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने ।
तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये
त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा ।
लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षन्तिरेव च
यच्च किञ्चित् क्वचिद्वस्तु सदसद्वाऽखिलात्मिके ।
तस्य सर्वस्य या शाक्तिः सा त्वं किं स्तूयसे तदा
यया त्वया जगत्स्रष्टा जगत् पात्यत्ति यो जगत् ।
सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः
प्रबोधं च जगत्स्वामी नीयतामच्युतो लघु ।
बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ
ईति तन्त्रोक्तं रात्रिसूक्तं सम्पूर्णम् ॥

Do comment and share the video with your loved ones.

For more subscribe to our channel:
http://www.youtube.com/user/FountainBhakti?sub_confirmation=1

Recommended